B 327-19 Grahalāghava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/19
Title: Grahalāghava
Dimensions: 26 x 10.6 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/109
Remarks:


Reel No. B 327-19 Inventory No. 39858

Title Grahalāghava

Author Gaṇeśadaivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, scattered

Size 26.5 x 10.5 cm

Folios 21

Lines per Folio 9

Foliation figures on the verso, in upper left-hand margin under the marginal title gra.lā.and in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/109

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīgurucaraṇakamalābhyān (!) namaḥ |

jyotiḥ prabodhajananī pariśo(2)dhya cittaṃ

tatsūktakarmacaraṇair gahanārthapūrṇā ||

svalpākṣarāpi ca tadaṃśakṛtair upāyai(3)r

vyaktīkṛtā jayati keśavavāk śrutiś ca || 1 ||

paribhagnasamaurvikeśacāpaṃ

dṛḍha(4)guṇahāralasatsuvṛttabāhum ||

suphalapradamāttanṛprabhaṃ tat

smara rāmaṃ karaṇaṃ ca vi(5)ṣṇurūpam || 2 || (exp.3b, fol. 1v1-5)

End

bhāgyā(4)d aṣṭayugeṃdavokṣatithayaḥ khātyaṣṭayoṃśāḥ

tryaṣṭābjā gajago bhuvo ravidṛśaḥ siddhāśvi(5)naḥ khatridṛk1

mūlātsyur dvijināḥ śarābhugadṛśaḥ kvaṃgāśvinoṣṭeṣu yuk

vāṇarkṣāṇi rasā dṛgnaguṇās tattvāgnayo-(exp.24,fol. *21v3–5)

Colophon

iti śrīsakalā(1)gamācārya keśavasauvatsarātmajagaṇeśadaivajñaviracite (!) grahalāghave udayāstādhikāraḥ | (exp.22,21 fol. 20r9–20v1)

Microfilm Details

Reel No. B 327/19

Date of Filming 21-07-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 23-02-2007

Bibliography