B 327-19 Grahalāghava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 327/19
Title: Grahalāghava
Dimensions: 26 x 10.6 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/109
Remarks:
Reel No. B 327-19 Inventory No. 39858
Title Grahalāghava
Author Gaṇeśadaivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, scattered
Size 26.5 x 10.5 cm
Folios 21
Lines per Folio 9
Foliation figures on the verso, in upper left-hand margin under the marginal title gra.lā.and in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 3/109
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrīgurucaraṇakamalābhyān (!) namaḥ |
jyotiḥ prabodhajananī pariśo(2)dhya cittaṃ
tatsūktakarmacaraṇair gahanārthapūrṇā ||
svalpākṣarāpi ca tadaṃśakṛtair upāyai(3)r
vyaktīkṛtā jayati keśavavāk śrutiś ca || 1 ||
paribhagnasamaurvikeśacāpaṃ
dṛḍha(4)guṇahāralasatsuvṛttabāhum ||
suphalapradamāttanṛprabhaṃ tat
smara rāmaṃ karaṇaṃ ca vi(5)ṣṇurūpam || 2 || (exp.3b, fol. 1v1-5)
End
bhāgyā(4)d aṣṭayugeṃdavokṣatithayaḥ khātyaṣṭayoṃśāḥ
tryaṣṭābjā gajago bhuvo ravidṛśaḥ siddhāśvi(5)naḥ khatridṛk1
mūlātsyur dvijināḥ śarābhugadṛśaḥ kvaṃgāśvinoṣṭeṣu yuk
vāṇarkṣāṇi rasā dṛgnaguṇās tattvāgnayo-(exp.24,fol. *21v3–5)
Colophon
iti śrīsakalā(1)gamācārya keśavasauvatsarātmajagaṇeśadaivajñaviracite (!) grahalāghave udayāstādhikāraḥ | (exp.22,21 fol. 20r9–20v1)
Microfilm Details
Reel No. B 327/19
Date of Filming 21-07-1972
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 23-02-2007
Bibliography